No edit permissions for Español

Text 127

śuniyā rājāra vinaya prabhura ānanda
hena-kāle āilā tathā rāya bhavānanda

śuniyā—al escuchar; rājāra—del rey; vinaya—la exposición; prabhura ānanda—Śrī Caitanya Mahāprabhu Se sintió muy feliz; hena-kāle—en ese momento; āilā—llegó; tathā—allí; rāya bhavānanda—Bhavānanda Rāya.

Al escuchar las declaraciones de Kāśī Miśra acerca de la mentalidad del rey, Śrī Caitanya Mahāprabhu Se sintió muy feliz. En ese momento llegó Bhavānanda Rāya.

« Previous Next »