No edit permissions for Japanese

Text 127

śuniyā rājāra vinaya prabhura ānanda
hena-kāle āilā tathā rāya bhavānanda

śuniyā — hearing; rājāra — of the King; vinaya — submission; prabhura ānanda — Śrī Caitanya Mahāprabhu became very happy; hena-kāle — at this time; āilā — arrived; tathā — there; rāya bhavānanda — Bhavānanda Rāya.

Having heard from Kāśī Miśra all these statements concerning the King’s mentality, Śrī Caitanya Mahāprabhu was very happy. At that time, Bhavānanda Rāya arrived there.

« Previous Next »