No edit permissions for Español

Text 103

‘puruṣottama ācārya’ tāṅra nāma pūrvāśrame
navadvīpe chilā teṅha prabhura caraṇe

puruṣottama ācārya—Puruṣottama Ācārya; tāṅra—suyo; nāma—nombre; pūrva-āśrame—en el āśrama anterior; navadvīpe—en Navadvīpa; chilā—estaba; teṅha—él; prabhura—de Śrī Caitanya Mahāprabhu; caraṇe—a los pies.

Cuando vivía en Navadvīpa bajo el refugio de Śrī Caitanya Mahāprabhu, el nombre de Svarūpa Dāmodara era Puruṣottama Ācārya.

« Previous Next »