No edit permissions for Čeština

Text 103

‘puruṣottama ācārya’ tāṅra nāma pūrvāśrame
navadvīpe chilā teṅha prabhura caraṇe

puruṣottama ācārya – Puruṣottama Ācārya; tāṅra – jeho; nāma – jméno; pūrva-āśrame – v předešlém āśramu; navadvīpe – v Navadvípu; chilā – byl; teṅha – on; prabhura – Śrī Caitanyi Mahāprabhua; caraṇe – u nohou.

Za svého pobytu v Navadvípu pod ochranou Śrī Caitanyi Mahāprabhua se Svarūpa Dāmodara jmenoval Puruṣottama Ācārya.

« Previous Next »