No edit permissions for Español
Text 51
tabe mahāprabhu tāṅre kaila āliṅgana
stuti kari’ kahe rāmānanda-vivaraṇa
tabe—acto seguido; mahāprabhu—Śrī Caitanya Mahāprabhu; tāṅre—a él; kaila—hizo; āliṅgana—abrazar; stuti kari’—con oraciones elevadas; kahe—dijo; rāmānanda—de Rāmānanda Rāya; vivaraṇa—descripción.
Śrī Caitanya Mahāprabhu abrazó a Bhavānanda Rāya y, con gran respeto, le habló de su hijo, Rāmānanda Rāya.