No edit permissions for Español

Text 51

tabe mahāprabhu tāṅre kaila āliṅgana
stuti kari’ kahe rāmānanda-vivaraṇa

tabe—acto seguido; mahāprabhu—Śrī Caitanya Mahāprabhu; tāṅre—a él; kaila—hizo; āliṅgana—abrazar; stuti kari—con oraciones elevadas; kahe—dijo; rāmānanda—de Rāmānanda Rāya; vivaraṇa—descripción.

Śrī Caitanya Mahāprabhu abrazó a Bhavānanda Rāya y, con gran respeto, le habló de su hijo, Rāmānanda Rāya.

« Previous Next »