No edit permissions for Čeština

Text 51

tabe mahāprabhu tāṅre kaila āliṅgana
stuti kari’ kahe rāmānanda-vivaraṇa

tabe – poté; mahāprabhu – Śrī Caitanya Mahāprabhu; tāṅre – jeho; kaila – učinil; āliṅgana – objetí; stuti kari' – vychvalující; kahe – řekl; rāmānanda – Rāmānandy Rāye; vivaraṇa – popis.

Śrī Caitanya Mahāprabhu Bhavānandu Rāye objal a s velkou úctou hovořil o jeho synovi Rāmānandovi Rāyovi.

« Previous Next »