No edit permissions for Español

Text 61

tabe mahāprabhu tāṅre ghare pāṭhāila
vāṇīnātha-paṭṭanāyake nikaṭe rākhila

tabe—a continuación; mahāprabhu—Śrī Caitanya Mahāprabhu; tāṅre—a él (a Bhavānanda Rāya); ghare—a su casa; pāṭhāila—envió de regreso; vāṇīnātha-paṭṭanāyake—a Vāṇīnātha Paṭṭanāyaka; nikaṭe—cerca; rākhila—mantuvo.

Entonces, Śrī Caitanya Mahāprabhu envió a Bhavānanda Rāya de regreso a casa. Vāṇīnātha Paṭṭanāyaka fue el único que se quedó como sirviente personal.

« Previous Next »