No edit permissions for Español

Text 62

bhaṭṭācārya saba loke vidāya karāila
tabe prabhu kālā-kṛṣṇadāse bolāila

bhaṭṭācārya—Sārvabhauma Bhaṭṭācārya; saba loke—a todas las personas; vidāya karāila—pidió que se marchasen; tabe—en ese momento; prabhu—Śrī Caitanya Mahāprabhu; kālā-kṛṣṇadāse—a Kālā Kṛṣṇadāsa; bolāila—llamó.

Sārvabhauma Bhaṭṭācārya pidió entonces a la gente que se marchase. Después, Śrī Caitanya Mahāprabhu llamó a Kālā Kṛṣṇadāsa, que había acompañado al Señor durante Su viaje por el sur de la India.

« Previous Next »