No edit permissions for Español
Text 78
śuniyā sabāra haila parama ullāsa
advaita-ācārya-gṛhe gelā kṛṣṇadāsa
śuniyā—al escuchar; sabāra—de todos; haila—había; parama—suprema; ullāsa—felicidad; advaita-ācārya—de Advaita Ācārya Prabhu; gṛhe—a casa; gelā—fue; kṛṣṇadāsa—Kṛṣṇadāsa.
Al saber del regreso del Señor Caitanya a Purī, todos se sintieron muy contentos. Kṛṣṇadāsa fue entonces a casa de Advaita Ācārya.