No edit permissions for Español

Text 79

ācāryere prasāda diyā kari’ namaskāra
samyak kahila mahāprabhura samācāra

ācāryere—a Śrī Advaita Ācārya; prasāda—los remanentes de la comida de Jagannātha; diyā—entregar; kari—tras hacer; namaskāra—reverencias; samyak—completamente; kahila—informó; mahāprabhura—de Śrī Caitanya Mahāprabhu; samācāra—noticias.

Tras ofrecerle reverencias respetuosas, Kṛṣṇadāsa dio mahā-prasādam a Advaita Ācārya. Entonces Le informó con todo detalle de las noticias acerca del Señor Caitanya.

« Previous Next »