No edit permissions for Español

Text 78

śuniyā sabāra haila parama ullāsa
advaita-ācārya-gṛhe gelā kṛṣṇadāsa

śuniyā—al escuchar; sabāra—de todos; haila—había; parama—suprema; ullāsa—felicidad; advaita-ācārya—de Advaita Ācārya Prabhu; gṛhe—a casa; gelā—fue; kṛṣṇadāsa—Kṛṣṇadāsa.

Al saber del regreso del Señor Caitanya a Purī, todos se sintieron muy contentos. Kṛṣṇadāsa fue entonces a casa de Advaita Ācārya.

« Previous Next »