No edit permissions for Español

Texts 159-160

ācāryaratna, vidyānidhi, paṇḍita gadādhara
gaṅgādāsa, hari-bhaṭṭa, ācārya purandara

pratyeke sabāra prabhu kari’ guṇa gāna
punaḥ punaḥ āliṅgiyā karila sammāna

ācāryaratna—Ācāryaratna; vidyānidhi—Vidyānidhi; paṇḍita gadādhara—Paṇḍita Gadādhara; gaṅgādāsa—Gaṅgādāsa; hari-bhaṭṭa—Hari Bhaṭṭa; ācārya purandara—Ācārya Purandara; pratyeke—a todos ellos, uno a uno; sabāra—de todos ellos; prabhu—el Señor; kari’ guṇa gāna—glorificar las cualidades; punaḥ punaḥ—una y otra vez; āliṅgiyā—abrazar; karila—hizo; sammāna—honrar.

Entonces, el Señor Śrī Caitanya Mahāprabhu abrazó repetidas veces a todos los devotos, entre quienes estaban Ācāryaratna, Vidyānidhi, Paṇḍita Gadādhara, Gaṅgādāsa, Hari Bhaṭṭa y Ācārya Purandara. El Señor habló de sus buenas cualidades y les glorificó una y otra vez.

« Previous Next »