No edit permissions for Čeština

Text 159-160

ācāryaratna, vidyānidhi, paṇḍita gadādhara
gaṅgādāsa, hari-bhaṭṭa, ācārya purandara

pratyeke sabāra prabhu kari’ guṇa gāna
punaḥ punaḥ āliṅgiyā karila sammāna

ācāryaratna – Ācāryaratna; vidyānidhi – Vidyānidhi; paṇḍita gadādhara – Paṇḍita Gadādhara; gaṅgādāsa – Gaṅgādāsa; hari-bhaṭṭa – Hari Bhaṭṭa; ācārya purandara – Ācārya Purandara; pratyeke – každého z nich; sabāra – všech; prabhu – Pán; kari' guṇa gāna – opĕvující vlastnosti; punaḥ punaḥ – znovu a znovu; āliṅgiyā – objímající; karila – činil; sammāna – poctu.

Pán Śrī Caitanya Mahāprabhu potom opakovanĕ objímal všechny oddané včetnĕ Ācāryaratny, Vidyānidhiho, Paṇḍita Gadādhara, Gaṅgādāse, Hariho Bhaṭṭy a Ācāryi Purandary. Popisoval jejich dobré vlastnosti a znovu a znovu je opĕvoval.

« Previous Next »