No edit permissions for Español

Text 17

rāya-saṅge prabhura dekhi’ sneha-vyavahāra
sarva bhakta-gaṇera mane haila camatkāra

rāya-saṅge—con Rāmānanda Rāya; prabhura—de Śrī Caitanya Mahāprabhu; dekhi’—al ver; sneha-vyavahāra—comportamiento muy íntimo; sarva—todas; bhakta-gaṇera—de todos los devotos; mane—en la mente; haila—había; camatkāra—asombro.

Al ver la gran intimidad que existía entre el Señor Śrī Caitanya Mahāprabhu y Śrī Rāmānanda Rāya, todos los devotos estaban asombrados.

« Previous Next »