No edit permissions for Español

Text 203

tomā-saṅge rahe yata sannyāsīra gaṇa
gopīnāthācārya tāṅre kariyāche nimantraṇa

tomā-saṅge—junto contigo; rahe—se quedan; yata—tantos como; sannyāsīra gaṇa—grupo de sannyāsīs; gopīnātha-ācārya—Gopīnātha Ācārya; tāṅre—a todos ellos; kariyāche—ha hecho; nimantraṇa—invitación.

«Gopīnātha Ācārya ha invitado a venir y tomar prasādam a todos los sannyāsīs que viven contigo.

« Previous Next »