No edit permissions for Español

Text 204

ācārya āsiyāchena bhikṣāra prasādānna lañā
purī, bhāratī āchena tomāra apekṣā kariyā

ācārya—Gopīnātha Ācārya; āsiyāchena—ha venido; bhikṣāra—para comer; prasādam-anna lañā—tomando los remanentes de todo tipo de alimentos; purī—Paramānanda Purī; bhāratī—Brahmānanda Bhāratī; āchena—están; tomāra—a Ti; apekṣā kariyā—esperando.

«Gopīnātha Ācārya ha venido con la cantidad de remanentes de alimentos necesaria para servir a todos los sannyāsīs, y Paramānanda Purī, Brahmānanda Bhāratī y los demás sannyāsīs Te están esperando.

« Previous Next »