No edit permissions for Español

Text 41

kṣetre āsi’ rājā sārvabhaume bolāilā
sārvabhaume namaskari’ tāṅhāre puchilā

kṣetre—a Jagannātha Purī; āsi’—tras venir; rājā—el rey; sārvabhaume—a Sārvabhauma Bhaṭṭācārya; bolāilā—llamó; sārvabhaume—a Sārvabhauma Bhaṭṭācārya; namaskari’—tras ofrecer reverencias; tāṅhāre puchilā—le preguntó.

A su regreso a Jagannātha Purī, el rey Pratāparudra llamó a Sārvabhauma Bhaṭṭācārya. Cuando el Bhaṭṭācārya fue a ver al rey, el rey le presentó sus respetos e hizo las siguientes preguntas.

« Previous Next »