No edit permissions for Español

Text 81

prabhura sevā karite purī ājñā dila
ataeva prabhu iṅhāke nikaṭe rākhila

prabhura—de Śrī Caitanya Mahāprabhu; sevā—el servicio; karite—que realizara; purī—Īśvara Purī; ājñā dila—ordenó; ataeva—por lo tanto; prabhu—Śrī Caitanya Mahāprabhu; iṅhāke—a él; nikaṭe—a Su lado; rākhila—mantuvo.

«Īśvara Purī ordenó a Govinda que sirviese a Śrī Caitanya Mahāprabhu. Así, el Señor le tiene siempre a Su lado.»

« Previous Next »