No edit permissions for Čeština

Text 81

prabhura sevā karite purī ājñā dila
ataeva prabhu iṅhāke nikaṭe rākhila

prabhura – Pána Śrī Caitanyi Mahāprabhua; sevā – službu; karite – konat; purī – Īśvara Purī; ājñā dila – nařídil; ataeva – proto; prabhu – Pán Śrī Caitanya Mahāprabhu; iṅhāke – jeho; nikaṭe – po boku; rākhila – nechal si.

„Īśvara Purī Govindovi nařídil, aby sloužil Śrī Caitanyovi Mahāprabhuovi, a tak si ho Pán drží po svém boku.“

« Previous Next »