No edit permissions for Español

Text 109

nityānanda, advaita, svarūpa, bhāratī, purī
iṅhā vinu āra saba āne jala bhari’

nityānanda—Nityānanda Prabhu; advaita—Advaita Ācārya; svarūpa—Svarūpa Dāmodara; bhāratī—Brahmānanda Bhāratī; purī—Paramānanda Purī; iṅhā—éstos; vinu—excepto; āra—demás; saba—todos; āne—traer; jala—agua; bhari’—llenando.

Con excepción de Nityānanda Prabhu, Advaita Ācārya, Svarūpa Dāmodara, Brahmānanda Bhāratī y Paramānanda Purī, todos estaban ocupados en llenar cántaros de agua y llevarlos al templo.

« Previous Next »