No edit permissions for Español

Text 179

gopīnāthācārya uttama mahā-prasāda āni’
sārvabhaume diyā kahe sumadhura vāṇī

gopīnātha-ācārya—Gopīnātha Ācārya; uttama—de primera calidad; mahā-prasāda—remanentes de comida; āni’—traer; sārvabhaume—a Sārvabhauma Bhaṭṭācārya; diyā—entregando; kahe—dice; su-madhura—muy dulces; vāṇī—palabras.

Gopīnātha Ācārya trajo también mahā-prasādam de gran calidad y, con palabras muy dulces, lo ofreció a Sārvabhauma Bhaṭṭācārya.

« Previous Next »