No edit permissions for Español

Text 185

rādhā vasi’ āche, kibā vṛndāvane yāya
tāhāṅ yadi ācambite kṛṣṇa-daraśana pāya

rādhā vasi’ āche—Śrīmatī Rādhārāṇī está sentada; kibā—o; vṛndāvane yāya—va a Vṛndāvana; tāhāṅ—allí; yadi—si; ācambite—de pronto; kṛṣṇa-daraśana pāya—tiene la oportunidad de ver a Kṛṣṇa.

«A veces, cuando está sentada o cuando va a Vṛndāvana, Śrīmatī Rādhārāṇī ve a Kṛṣṇa.

« Previous Next »