No edit permissions for English

Text 185

rādhā vasi’ āche, kibā vṛndāvane yāya
tāhāṅ yadi ācambite kṛṣṇa-daraśana pāya

rādhā vasi’ āche — Śrīmatī Rādhārāṇī is sitting; kibā — or; vṛndāvane yāya — is going to Vṛndāvana; tāhāṅ — there; yadi — if; ācambite — all of a sudden; kṛṣṇa-daraśana pāya — gets the opportunity to see Kṛṣṇa.

“Sometimes when Śrīmatī Rādhārāṇī is sitting or when She is going to Vṛndāvana, She sees Kṛṣṇa.

« Previous Next »