No edit permissions for Español

Text 88

hāsi’ mahāprabhu tabe advaite ānila
jalera upare tāṅre śeṣa-śayyā kaila

hāsi’—sonriendo; mahāprabhu—Śrī Caitanya Mahāprabhu; tabe—en ese momento; advaite ānila—llamó a Advaita Ācārya; jalera upare—en la superficie del agua; tāṅre—a Él; śeṣa-śayyā—la cama Śeṣa Nāga; kaila—hizo.

Cuando Gopīnātha Ācārya terminó de hablar, Śrī Caitanya Mahāprabhu sonrió y, llamando a Advaita Ācārya, Le pidió que hiciera de cama Śeṣa Nāga.

« Previous Next »