No edit permissions for Español

Text 90

advaita nija-śakti prakaṭa kariyā
mahāprabhu lañā bule jalete bhāsiyā

advaita—Advaita Ācārya; nija-śakti—Su potencia personal; prakaṭa kariyā—después de manifestar; mahāprabhu lañā—sosteniendo a Śrī Caitanya Mahāprabhu; bule—Se mueve; jalete—en el agua; bhāsiyā—flotando.

Manifestando Su potencia personal, Advaita Ācārya flotó sobre el agua, con Śrī Caitanya Mahāprabhu encima.

« Previous Next »