No edit permissions for Español

Texts 184-185

purī-gosāñi, jagadānanda, svarūpa-dāmodara
dāmodara-paṇḍita, āra govinda, kāśīśvara

ei-saba-saṅge prabhu vaise nīlācale
jagannātha-daraśana nitya kare prātaḥ-kāle

purī-gosāñi—Paramānanda Purī; jagadānanda—Jagadānanda; svarūpa-dāmodara—Svarūpa Dāmodara; dāmodara-paṇḍita—Dāmodara Paṇḍita; āra—y; govinda—Govinda; kāśīśvara—Kāśīśvara; ei-saba—todas esas personalidades; saṅge—acompañado por; prabhu—Śrī Caitanya Mahāprabhu; vaise—Se queda; nīlācale—en Jagannātha Purī; jagannātha-daraśana—ver al Señor Jagannātha; nitya—diariamente; kare—hace; prātaḥ-kāle—por la mañana.

Śrī Caitanya Mahāprabhu Se quedó en Jagannātha Purī, Nīlācala, con Paramānanda Purī, Jagadānanda, Svarūpa Dāmodara, Dāmodara Paṇḍita, Govinda y Kāśīśvara. Cada día, por la mañana, Śrī Caitanya Mahāprabhu iba a ver al Señor Jagannātha.

« Previous Next »