No edit permissions for Español

Text 186

prabhu-pāśa āsi’ sārvabhauma eka dina
yoḍa-hāta kari’ kichu kaila nivedana

prabhu-pāśa—ante Śrī Caitanya Mahāprabhu; āsi’—venir; sārvabhauma—Sārvabhauma Bhaṭṭācārya; eka dina—un día; yoḍa-hāta kari’—con las manos juntas; kichu—alguna; kaila—hizo; nivedana—exposición.

Un día, Sārvabhauma Bhaṭṭācārya se presentó ante Śrī Caitanya Mahāprabhu con las manos juntas y Le hizo un ruego.

« Previous Next »