No edit permissions for Español

Text 200

‘ṣāṭhīra mātā’ nāma, bhaṭṭācāryera gṛhiṇī
prabhura mahā-bhakta teṅho, snehete jananī

ṣāṭhīra mātā—la madre de Ṣāṭhī; nāma—llamada; bhaṭṭācāryera gṛhiṇī—la esposa de Sārvabhauma Bhaṭṭācārya; prabhura—de Śrī Caitanya Mahāprabhu; mahā-bhakta—una gran devota; teṅho—ella; snehete—con cariño; jananī—igual que una madre.

La esposa de Sārvabhauma Bhaṭṭācārya, a quien todo el mundo llamaba Ṣāṭhīra Mātā, la de Ṣāṭhī, era una gran devota de Śrī Caitanya Mahāprabhu, y era cariñosa como una madre.

« Previous Next »