No edit permissions for Español

Text 286

prabhu dekhi’ sārvabhauma dharilā caraṇe
prabhu tāṅre āliṅgiyā vasilā āsane

prabhu dekhi’—al ver al Señor Śrī Caitanya Mahāprabhu; sārvabhauma—Sārvabhauma Bhaṭṭācārya; dharilā caraṇe—se tomó de Sus pies; prabhu—Śrī Caitanya Mahāprabhu; tāṅre—a él; āliṅgiyā—tras abrazar; vasilā āsane—Se sentó en el asiento.

Nada más ver al Señor, Sārvabhauma Bhaṭṭācārya se tomó inmediatamente de Sus pies de loto. El Señor le abrazó y Se sentó.

« Previous Next »