No edit permissions for Español

Texto 129

mādhava-purīra śiṣya seita brāhmaṇa
mathurāra ghare-ghare karā’na nimantraṇa


mādhava-purīra—de Mādhavendra Purī; śiṣya—discípulo; seita—ese; brāhmaṇabrāhmaṇamathurāra—de la ciudad de Mathurā; ghare-ghare—de casa en casa; karā’na—es causa de; nimantraṇa—invitación.


El brāhmaṇa discípulo de Mādhavendra Purī fue de casa en casa por toda Mathurā e inspiró a otros brāhmaṇas a invitar a Caitanya Mahāprabhu a sus hogares.

« Previous Next »