No edit permissions for Español

Texto 130

mathurāra yata loka brāhmaṇa sajjana
bhaṭṭācārya-sthāne āsi’ kare nimantraṇa


mathurāra—de Mathurā; yata—todos; loka—la gente; brāhmaṇa sat-jana—caballeros y brāhmaṇasbhaṭṭācārya-sthāne—a Balabhadra Bhaṭṭācārya; āsi’—yendo; kare nimantraṇa—ofrecen invitaciones.


De ese modo, todas las personas respetables de Mathurā, comenzando por los brāhmaṇas, fueron a ver a Balabhadra Bhaṭṭācārya para ofrecer invitaciones al Señor.

« Previous Next »