No edit permissions for Español

Texto 21

bhaṭṭācārya ‘brahma-kuṇḍe’ pāka yāñā kaila
brahma-kuṇḍe snāna kari’ prabhu bhikṣā kaila


bhaṭṭācārya—Balabhadra Bhaṭṭācārya; brahma-kuṇḍe—en el lago llamado Brahma-kuṇḍa; pāka—cocinar; yāñā—tras ir allí; kaila—hizo; brahma-kuṇḍe—en Brahma-kuṇḍa; snāna kari’—tras bañarse; prabhu—Śrī Caitanya Mahāprabhu; bhikṣā kaila—almorzó.


En Brahma-kuṇḍa, el Bhaṭṭācārya cocinó, y el Señor, después de bañarse en Brahma-kuṇḍa, tomó Su almuerzo.

« Previous Next »