No edit permissions for Čeština

Text 21

bhaṭṭācārya ‘brahma-kuṇḍe’ pāka yāñā kaila
brahma-kuṇḍe snāna kari’ prabhu bhikṣā kaila

bhaṭṭācārya – Balabhadra Bhaṭṭācārya; brahma-kuṇḍe – u jezera Brahma-kund; pāka – uvařil; yāñā – poté, co tam šel; kaila – provádĕl; brahma-kuṇḍe – v Brahma-kundu; snāna kari' – poté, co se vykoupal; prabhu – Śrī Caitanya Mahāprabhu; bhikṣā kaila – poobĕdval.

U Brahma-kundu Bhaṭṭācārya uvařil. Pán se tam vykoupal a potom poobĕdval.

« Previous Next »