No edit permissions for Español

Texto 32

prātaḥ-kāle prabhu ‘mānasa-gaṅgā’ya kari’ snāna
govardhana-parikramāya karilā prayāṇa


prātaḥ-kāle—por la mañana; prabhu—Śrī Caitanya Mahāprabhu; mānasa-gaṅgāya—en el lago llamado Mānasa-gaṅgā; kari’—tras hacer; snāna—bañarse; govardhana—la colina Govardhana; parikramāya—a caminar alrededor; karilā—hizo; prayāṇa—empezar.


Por la mañana, Śrī Caitanya Mahāprabhu Se bañó en un lago llamado Mānasa-gaṅgā. Después dio la vuelta a la colina Govardhana caminando.

« Previous Next »