No edit permissions for Español

Texto 89

prabhu-saṅge madhyāhne akrūra tīrthe āilā
prabhura avaśiṣṭa-pātra-prasāda pāilā


prabhu-saṅge—con el Señor; madhyāhne—por la tarde; akrūra tīrthe—a Akrūra-tīrtha; āilā—fue; prabhura—de Śrī Caitanya Mahāprabhu; avaśiṣṭa-pātra-prasāda—remanentes de comida; pāilā—obtuvo.


Kṛṣṇadāsa regresó a Akrūra-tīrtha con el Señor. Allí, le dieron remanentes de la comida del Señor.

« Previous Next »