No edit permissions for Español

Texto 90

prāte prabhu-saṅge āilā jala-pātra lañā
prabhu-saṅge rahe gṛha-strī-putra chāḍiyā


prāte—por la mañana; prabhu-saṅge—con Śrī Caitanya Mahāprabhu; āilā—fue; jala-pātra lañā—llevando un cántaro de agua; prabhu-saṅge rahe—se queda con Śrī Caitanya Mahāprabhu; gṛha—hogar; strī—esposa; putra—hijos; chāḍiyā—dejando a un lado.


A la mañana siguiente, Kṛṣṇadāsa fue con Śrī Caitanya Mahāprabhu a Vṛndāvana y llevó Su cántaro de agua. De ese modo, Kṛṣṇadāsa abandonó esposa, hogar e hijos para quedarse con Śrī Caitanya Mahāprabhu.

« Previous Next »