No edit permissions for Español

Texto 11

rūpa-gosāñi nīlācale pāṭhāila dui-jana
prabhu yabe vṛndāvana karena gamana


rūpa-gosāñi—Rūpa Gosvāmī; nīlācale—a Jagannātha Purī; pāṭhāila—envió; dui-jana—a dos hombres; prabhu—Śrī Caitanya Mahāprabhu; yabe—cuándo; vṛndāvana—a Vṛndāvana; karena—hace; gamana—partida.


Śrī Rūpa Gosvāmī envió a dos hombres a Jagannātha Purī para que averiguasen cuándo Śrī Caitanya Mahāprabhu partiría hacia Vṛndāvana.

« Previous Next »