No edit permissions for Español

Texto 89

bhaṭṭācārya śrī-rūpe deoyāila ‘avaśeṣa’
tabe sei prasāda kṛṣṇadāsa pāila śeṣa


bhaṭṭācārya—Vallabha Bhaṭṭācārya; śrī-rūpe—a Śrīla Rūpa Gosvāmī; deoyāila—ofreció; avaśeṣa—los remanentes; tabe—a continuación; sei—esos; prasādam—remanentes de comida; kṛṣṇadāsa—Kṛṣṇadāsa; pāila—obtuvo; śeṣa—el resto.


En primer lugar, Vallabha Bhaṭṭācārya ofreció los remanentes de la comida del Señor a Śrīla Rūpa Gosvāmī; después sirvió a Kṛṣṇadāsa.

« Previous Next »