No edit permissions for Español

Texto 90

mukha-vāsa diyā prabhure karāila śayana
āpane bhaṭṭa karena prabhura pāda-samvāhana


mukha-vāsa—especias; diyā—tras ofrecer; prabhure—a Śrī Caitanya Mahāprabhu; karāila—hizo hacer; śayana—descansar; āpane—personalmente; bhaṭṭa—Śrīla Vallabha Bhaṭṭa; karena—hace; prabhura—de Śrī Caitanya Mahāprabhu; pāda-samvāhana—dar masaje en las piernas.


Después Vallabha Bhaṭṭācārya ofreció al Señor especias para purificarse la boca. A continuación, Le invitó a descansar, y Le dio personalmente masaje en las piernas.

« Previous Next »