No edit permissions for Español

Text 325

svāyaṁbhuve ‘yajña’, svārociṣe ‘vibhu’ nāma
auttame ‘satyasena’, tāmase ‘hari’ abhidhāna

svāyaṁbhuve—durante el Svāyambhuva-manvantara; yajña—el avatāra llamado Yajña; svārociṣe—durante el Svārociṣa-manvantara; vibhu—el avatāra Vibhu; nāma—llamado; auttame—durante el Auttama-manvantara; satyasena—el avatāra llamado Satyasena; tāmase—durante el Tāmasa-manvantara; hari—Hari; abhidhāna—llamado.

«Durante el Svāyambhuva-manvantara, el avatāra se llama Yajña. Durante el Svārociṣa-manvantara se llama Vibhu. Durante el Auttama-manvantara se llama Satyasena, y durante el Tāmasa-manvantara se llama Hari.

« Previous Next »