No edit permissions for Čeština

Text 325

svāyaṁbhuve ‘yajña’, svārociṣe ‘vibhu’ nāma
auttame ‘satyasena’, tāmase ‘hari’ abhidhāna

svāyaṁbhuve – ve Svāyambhuva-manvantaře; yajñaavatāra jménem Yajña; svārociṣe – ve Svārociṣa-manvantaře; vibhuavatāra Vibhu; nāma – jménem; auttame – v Auttama-manvantaře; satyasenaavatāra jménem Satyasena; tāmase – v Tāmasa-manvantaře; hari – Hari; abhidhāna – jménem.

„Avatāra sestupující ve Svāyambhuva-manvantaře se jmenuje Yajña. Ve Svārociṣa-manvantaře se jmenuje Vibhu. V Auttama-manvantaře se jmenuje Satyasena a v Tāmasa-manvantaře Hari.“

« Previous Next »