No edit permissions for Español

Text 1

vaiṣṇavī-kṛtya sannyāsi-
mukhān kāśī-nivāsinaḥ
sanātanaṁ su-saṁskṛtya
prabhur nīlādrim āgamat

vaiṣṇavī-kṛtya—tras convertir en vaiṣṇavassannyāsi-mukhān—encabezados por los sannyāsīskāśī-nivāsinaḥ—a los habitantes de Vārāṇasī; sanātanam—a Sanātana Gosvāmī; su-saṁskṛtya—tras purificar completamente; prabhuḥel Señor Śrī Caitanya Mahāprabhu; nīlādrim—a Jagannātha Purī; āgamat—regresó


Tras convertir en vaiṣṇavas a todos los habitantes de Vārāṇasī, encabezados por los sannyāsīs, y después de instruir y educar completamente en esa misma ciudad a Sanātana Gosvāmī, Śrī Caitanya Mahāprabhu regresó a Jagannātha Purī.

« Previous Next »