No edit permissions for Español
Text 16
tāhāṅ yaiche kailā prabhu sannyāsīra nistāra
pañca-tattvākhyāne tāhā kariyāchi vistāra
tāhāṅ—allí; yaiche—cómo; kailā—hizo; prabhu—Śrī Caitanya Mahāprabhu; sannyāsīra—de los sannyāsīs māyāvādīs; nistāra—liberación; pañca-tattva-ākhyāne—al explicar las glorias del Pañca-tattva (Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara y Śrīvāsa); tāhā—ese tema; kariyāchi vistāra—he explicado en detalle.
Ya en el Capítulo Séptimo del Ādi-līlā, cuando expliqué las glorias del Pañca-tattva —Śrī Caitanya Mahāprabhu, Śrī Nityānanda Prabhu, Advaita Prabhu, Gadādhara Prabhu y Śrīvāsa— hablé de la liberación de los sannyāsīs māyāvādīs por parte de Śrī Caitanya Mahāprabhu.