No edit permissions for Español

Text 168

nija-gaṇa lañā prabhu kahe hāsya kari’
kāśīte āmi āilāṅa vecite bhāvakāli


nija-gaṇa lañā—con Sus acompañantes personales; prabhu kahe—Śrī Caitanya Mahāprabhu dijo; hāsya kari’—riendo; kāśīte—en Kāśī; āmi āilāṅa—Yo vine; vecite—a vender; bhāvakāli—amor emocional extático.


En compañía de Sus devotos íntimos, Śrī Caitanya Mahāprabhu dijo riendo: «Vine aquí para vender Mi amor emocional extático.

« Previous Next »