No edit permissions for Español

Text 22

prabhure praṇata haila sannyāsīra gaṇa
ātma-madhye goṣṭhī kare chāḍi’ adhyayana


prabhure—al Señor Śrī Caitanya Mahāprabhu; praṇata haila—ofrecieron reverencias; sannyāsīra gaṇa—todos los sannyāsīs māyāvādīsātma-madhye—entre ellos; goṣṭhī kare—comentaron; chāḍi’ adhyayana—abandonando los supuestos estudios del Vedānta.


Todos los sannyāsīs māyāvādīs ofrecieron reverencias a Śrī Caitanya Mahāprabhu y se pusieron a hablar sobre Su movimiento, dejando de lado su estudio del Vedānta y de la filosofía māyāvāda.

« Previous Next »