No edit permissions for Español

Text 24

śrī-kṛṣṇa-caitanya haya ‘sākṣāt nārāyaṇa’
‘vyāsa-sūtrera’ artha karena ati-manorama


śrī-kṛṣṇa-caitanya—el Señor Śrī Kṛṣṇa Caitanya Mahāprabhu; haya—es; sākṣāt nārāyaṇa—directamente la Suprema Personalidad de Dios, Nārāyaṇa; vyāsa-sūtrera—los aforismos de Vyāsadeva (el Vedānta-sūtra); artha karena—Él explica; ati-manorama—muy bien.


El sannyāsī dijo: «Śrī Caitanya Mahāprabhu es la Suprema Personalidad de Dios, Nārāyaṇa mismo. Cuando explica el Vedānta-sūtra, lo hace muy bien.

« Previous Next »