No edit permissions for Español

Text 59

e saba vṛttānta śuni’ mahārāṣṭrīya brāhmaṇa
prabhure kahite sukhe karilā gamana


e saba vṛttānta—todas estas explicaciones; śuni’—al escuchar; mahārāṣṭrīya brāhmaṇa—el brāhmaṇa de Maharashtra; prabhure—al Señor Śrī Caitanya Mahāprabhu; kahite—a informar; sukhe—con gran felicidad; karilā gamana—fue.


Tras escuchar estas declaraciones, el brāhmaṇa de Maharashtra, muy contento, fue a informar al Señor Śrī Caitanya Mahāprabhu.

« Previous Next »