No edit permissions for Español

Text 63

śekhara, paramānanda, tapana, sanātana
cāri-jana mili’ kare nāma-saṅkīrtana


śekhara—Candraśekhara; paramānanda—Paramānanda Purī; tapana—Tapana Miśra; sanātana—Sanātana Gosvāmī; cāri-jana mili’—los cuatro; kare—hacen; nāma-saṅkīrtana—canto del mantra Hare Kṛṣṇa.


Cuatro personas acompañaban a Śrī Caitanya Mahāprabhu: Candraśekhara, Paramānanda Purī, Tapana Miśra y Sanātana Gosvāmī. Todos ellos cantaban el mahā-mantra Hare Kṛṣṇa de la siguiente manera.

« Previous Next »