No edit permissions for Español

Text 21

pūrve śrī-mādhava-purī āilā vṛndāvana
bhramite bhramite gelā giri govardhana

pūrve—en el pasado; śrī-mādhava-purī—Śrīla Mādhavendra Purī; āilā—fue; vṛndāvana—a Vṛndāvana; bhramite bhramite—mientras viajaba; gelā—fue; giri govardhana—a la colina Govardhana.

Una vez, Śrī Mādhavendra Purī viajó hasta Vṛndāvana; allí visitó la colina Govardhana.

« Previous Next »